बुधवार के दिन पूजा के समय जरूर करे भगवान गणेश के इन 108 नामों का जाप, हर संकट होगा दूर मिलेगा सुख-समृद्धि का वरदान

भगवान गणेश की पूजा के लिए वैसे तो हर दिन अच्छा है, लेकिन बुधवार के दिन पूजा से भगवान गणेश जल्दी प्रसन्न होते हैं। ऐसे में आप इस दिन पूजा के दौरान भगवान गणेश के 108 नामों का जाप कर सकते हैं। इससे आपके और आपके परिवार पर भगवान गणेश की कृपा बनी रहती है।
भगवान गणेश के 108 नाम
गजानन: ॐ गजाननाय नम:।
गणाध्यक्षः अ गणाध्यक्षाय नमः।
विघ्नराज: ॐ विघ्नराजाय नम:।
विनायकः ॐ विनायकाय नमः।
द्वैमातुरः ॐ द्वैमातुराय नमः।
द्विमुखः ॐ द्विमुखाय नमः।
प्रमुख: मुख्य रूप से.
सुमुखः ॐ सुमुखाय नमः।
कृतिः ॐ कृतिने नमः।
सुप्रदीपायः ॐ सुप्रदीपाय नमः।
सुखनिधि: खुशी के खजाने में से ओम।
सुराध्यक्षः ॐ सुराध्यक्षाय नमः।
सुरारिघ्न: ॐ सुरारिघ्नाय नम:।
महागणपति: महान गणपति के ओम।
मान्यः ॐ मान्याय नमः।
महाकालः ॐ महाकालाय नमः।
महाबलः ॐ महाबलाय नमः।
हेरम्बाः ॐ हेराम्बये नमः।
लंबजथरा: ॐ लंबजत्रयै नम:।
छोटी गर्दन वाला: ॐ छोटी गर्दन वाला।
महोदराः ॐ महोदराय नमः।
मदोत्कटाय: ॐ मदोत्कटाय नमः।
महावीरः ॐ महावीर।
मंत्रिने: ॐ मंत्रिने नम:।
मंगल स्वरः ॐ मंगल स्वराय नमः।
प्रमाधा: ॐ प्रमाधाय नम:।
प्रथम: ॐ प्रथमाय नमः।
प्रज्ञा: ॐ प्रज्ञाय नमः।
विघ्नकर्ताः ॐ विघ्नकार्ते नमः।
विघ्नहर्ता: ॐ विघ्नहरते नमः।
विश्वनेत्रः ॐ विश्वनेत्रे नमः।
विराटपतिः ॐ विराटपतिय नमः।
श्रीपतिः ॐ श्रीपतिय नमः।
वाक्पति: ॐ वाक्पतिय नमः।
श्रृंगार: ॐ श्रृंगारिणे नमः।
आश्रितवत्सल: ॐ आश्रितवत्सलाय नमः।
शिवप्रियः ॐ शिवप्रियाय नमः।
शिघ्रकारिणे: ॐ शिघ्रकारिणे नम:।
शास्वत: ॐ शास्वतये नमः।
बालाः ॐ बाला नमः।
बालोथिताय: ॐ बालोथिताय नमः।
भवात्मजयः ॐ भवात्मजय नमः।
पुराण पुरुष: ॐ पुराण पुरुषाय नम:।
पूशने: ओमे पूशने.
पुश्कोरोत्सशिप्ता वारिणे: ॐ पुश्कोत्सशिप्ता वारिणे नमः।
अग्रगण्यायः ॐ अग्रगण्याय नमः।
अग्रपूज्यः ॐ अग्रपूज्यै नमः।
अग्रगामीन: ॐ अग्रगामीन नमः।
मंत्रकृते: ॐ मंत्रकृते नमः।
चमत्कारप्रभायः ॐ चमत्कारप्रभाय नमः।
सर्वायः ॐ सर्वाय नमः।
सर्वोपास्यः ॐ सर्वोपस्याय नमः।
सर्व करत्रे: ॐ सर्व करत्रे नमः।
सर्वनेत्रेः ॐ सर्वनेत्रे नमः।
सर्वसिद्धिप्रदाय: ॐ सर्वसिद्धिप्रदाय नम:।
सिद्धये: ॐ सिद्धये नमः।
पंचहस्ता: ॐ पंचहस्ता नम:।
पार्वतीनंदनाय: ॐ पार्वतीनंदनाय नम:।
प्रभवे: ॐ प्रभवे नम:।
कुमारगुरुवे: ॐ कुमारगुरुवे नमः।
अक्षोभ्यः ॐ अक्षोभ्य नमः।
कुंजरासुर भंजनाय: ॐ कुंजरासुर भंजनाय नम:।
प्रमोदायः ॐ प्रमोदाय नमः।
मोदकप्रियायः ॐ मोदकप्रियाय नमः।
कांतिमते: ॐ कांतिमते नम:।
धृतिमते: ॐ धृतिमते नम:।
कामिनेः ॐ कामिने नमः।
कपित्थापनसप्रियायः ॐ कपित्थपनासप्रियाय नमः।
ब्रह्मचारिणे: ॐ ब्रह्मचारिणे नम:।
ब्रह्म-रूपिणे: ॐ ब्रह्म-रूपिणे नम:।
ब्रह्मविद्यादि दानभुवेः ॐ ब्रह्मविद्यादि दानभुवे नमः।
जिष्णवेः ॐ जिष्णवे नमः।
विष्णुप्रियाय: ॐ विष्णुप्रियाय नम:।
भक्त जीविताय: ॐ भक्त जीविताय नमः।
जित्मनमध्यः ॐ जितमानमध्याय नमः।
ऐश्वर्यकरणाय: ॐ ऐश्वर्यकरणाय नम:।
ज्यायसेः ॐ ज्यायसे नमः।
यक्षकिन्नरे सेविताय: ॐ यक्षकिन्नरे सेविताय नम:।
गंगा सुताय: ॐ गंग सुताय नम:।
गणाधिषायः ऍं गणाधीशाय नमः।
गंभीरा निनादय: ॐ गंभीरा निनादय नम:।
वातावेः ॐ वातावे नमः।
अभीष्टवरदाय: ॐ अभीष्टवरदाय नमः।
ज्योतिषः ॐ ज्योतिषः नमः।
भक्तनिधाय: ॐ भक्तनिधाय नम:।
भवगम्याय: ॐ भवगम्याय नम:।
मंगलप्रदाय: ॐ मंगलप्रदाय नम:।
अव्यक्तायः ॐ अव्यक्ताय नमः।
अप्राकृत पराक्रमायः ॐ अप्राकृत पराक्रमाय नमः।
सत्यधर्मिणे: ॐ सत्यधर्मिणे नमः।
सखायेः ॐ सखाये नमः।
सरसंबुनिधायः ॐ सरसंबुनिधाय नमः।
महेशायः ॐ महेशाय नमः।
दिव्यांगायः ॐ दिव्यांगाय नमः।
मणिकिंकिनी मेखलायः ॐ मणिकिंकिनी मेखलाय नमः।
समस्त देवता मूर्ति: ॐ समस्त देवता मूर्ति नमः।
सहिष्णवेः ॐ सहिष्णवे नमः।
सततोत्तिथाय: ॐ सततोत्तिथाय नमः।
विघटकारिणे: ॐ विघातकारिणे नम:।
विश्वग्दृश्यः ॐ विश्वग्दृष्ये नमः।
विश्वरक्षाकृते: ॐ विश्वरक्षाकृते नमः।
कल्याणगुरुवेः ॐ कल्याणगुरुवे नमः।
उन्मत्तवेषायः ॐ उन्मत्तवेषाय नमः।
अपराजिते: ॐ अपराजिते नमः।
समस्त जगदधारा: ॐ समस्त जगदधारा नमः।
सर्वैश्वर्यप्रदायः ॐ सर्वैश्वर्यप्रदाय नमः।
आक्रांत चिद् चितप्रभावे: ॐ आक्रांत चिद् चितप्रभावे नम:।
श्री विघ्नेश्वरायः ॐ श्री विघ्नेश्वराय नमः।