Samachar Nama
×

Chaitra Navratri 2024 के दिनों में जरूर करें ये काम, मां दुर्गा का मिलेगा आशीर्वाद 

www.samacharnama.com

ज्योतिष न्यूज़ डेस्क: हिंदू धर्म में नवरात्रि के पर्व को बेहद ही खास माना जाता है जो कि साधना आराधना को समर्पित होता है अभी चैत्र मास चल रहा है और इस माह पड़ने वाली नवरात्रि को चैत्र नवरात्रि के नाम से जाना जाता है जो कि पूरे नौ दिनों तक चलता है नवरात्रि के नौ दिनों में मां दुर्गा के नौ अलग अलग स्वरूपों की विधिवत पूजा करते हैं और व्रत आदि भी रखते हैं

Chaitra navratri 2024 do these upay on navratri 

इस बार चैत्र नवरात्रि 9 अप्रैल से शुरू हो रही है और 17 अप्रैल को समाप्त हो जाएगी। ऐसे में नवरात्रि के शुभ दिनों में अगर मां दुर्गा के 108 नामों का जाप किया जाए तो देवी की असीम कृपा प्राप्त होती है तो आज हम आपके लिए लेकर आए हैं माता के 108 नाम। 

Chaitra navratri 2024 do these upay on navratri 

मां दुर्गा के 108 नाम—

ॐ शिवायै नमः ।
ॐ उमायै नमः ।
ॐ रमायै नमः ।
ॐ शक्त्यै नमः ।
ॐ अनन्तायै नमः ।
ॐ निष्कलायै नमः ।
ॐ अमलायै नमः ।
ॐ शान्तायै नमः ।
ॐ माहेश्वर्यै नमः ।
ॐ नित्यायै नमः ।
ॐ शाश्वतायै नमः ।
ॐ परमायै नमः ।
ॐ क्षमायै नमः ।
ॐ अचिन्त्यायै नमः ।
ॐ केवलायै नमः ।
ॐ अनन्तायै नमः ।
ॐ शिवात्मने नमः ।
ॐ परमात्मिकायै नमः ।
ॐ अनादये नमः ।
ॐ अव्ययायै नमः । २०

ॐ शुद्धायै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ सर्वगायै नमः ।
ॐ अचलायै नमः ।
ॐ एकानेकविभागस्थायै नमः ।
ॐ मायातीतायै नमः ।
ॐ सुनिर्मलायै नमः ।
ॐ महामाहेश्वर्यै नमः ।
ॐ सत्यायै नमः ।
ॐ महादेव्यै नमः ।
ॐ निरञ्जनायै नमः ।
ॐ काष्ठायै नमः ।
ॐ सर्वान्तरस्थायै नमः ।
ॐ चिच्छक्त्यै नमः ।
ॐ अत्रिलालितायै नमः ।
ॐ सर्वायै नमः ।
ॐ सर्वात्मिकायै नमः ।
ॐ विश्वायै नमः ।
ॐ ज्योतीरूपायै नमः ।
ॐ अक्षरायै नमः । ४०

ॐ अमृतायै नमः ।
ॐ शान्तायै नमः ।
ॐ प्रतिष्ठायै नमः ।
ॐ सर्वेशायै नमः ।
ॐ निवृत्तये नमः ।
ॐ अमृतप्रदायै नमः ।
ॐ व्योममूर्तये नमः ।
ॐ व्योमसंस्थायै नमः ।
ॐ व्योमाधारायै नमः ।
ॐ अच्युतायै नमः ।
ॐ अतुलायै नमः ।
ॐ अनादिनिधनायै नमः ।
ॐ अमोघायै नमः ।
ॐ कारणात्मकलाकुलायै नमः ।
ॐ ऋतुप्रथमजायै नमः ।
ॐ अनाभये नमः ।
ॐ अमृतात्मसमाश्रयायै नमः ।
ॐ प्राणेश्वरप्रियायै नमः ।
ॐ नम्यायै नमः ।
ॐ महामहिषघातिन्यै नमः । ६०

ॐ प्राणेश्वर्यै नमः ।
ॐ प्राणरूपायै नमः ।
ॐ प्रधानपुरुषेश्वर्यै नमः ।
ॐ सर्वशक्तिकलायै नमः ।
ॐ अकामायै नमः ।
ॐ महिषेष्टविनाशिन्यै नमः ।
ॐ सर्वकार्यनियन्त्र्यै नमः ।
ॐ सर्वभूतेश्वरेश्वर्यै नमः ।
ॐ अङ्गदादिधरायै नमः ।
ॐ मुकुटधारिण्यै नमः ।
ॐ सनातन्यै नमः ।
ॐ महानन्दायै नमः ।
ॐ आकाशयोनये नमः ।
ॐ चित्प्रकाशस्वरूपायै नमः ।
ॐ महायोगेश्वरेश्वर्यै नमः ।
ॐ महामायायै नमः ।
ॐ सुदुष्पारायै नमः ।
ॐ मूलप्रकृत्यै नमः ।
ॐ ईशिकायै नमः ।
ॐ संसारयोनये नमः । ८०

Chaitra navratri 2024 do these upay on navratri 

ॐ सकलायै नमः ।
ॐ सर्वशक्तिसमुद्भवायै नमः ।
ॐ संसारपारायै नमः ।
ॐ दुर्वारायै नमः ।
ॐ दुर्निरीक्षायै नमः ।
ॐ दुरासदायै नमः ।
ॐ प्राणशक्त्यै नमः ।
ॐ सेव्यायै नमः ।
ॐ योगिन्यै नमः ।
ॐ परमायै कलायै नमः ।
ॐ महाविभूत्यै नमः ।
ॐ दुर्दर्शायै नमः ।
ॐ मूलप्रकृतिसम्भवायै नमः ।
ॐ अनाद्यनन्तविभवायै नमः ।
ॐ परार्थायै नमः ।
ॐ पुरुषारण्यै नमः ।
ॐ सर्गस्थित्यन्तकृते नमः ।
ॐ सुदुर्वाच्यायै नमः ।
ॐ दुरत्ययायै नमः ।
ॐ शब्दगम्यायै नमः । १००

ॐ शब्दमायायै नमः ।
ॐ शब्दाख्यानन्दविग्रहायै नमः ।
ॐ प्रधानपुरुषातीतायै नमः ।
ॐ प्रधानपुरुषात्मिकायै नमः ।
ॐ पुराण्यै नमः ।
ॐ चिन्मयायै नमः ।
ॐ पुंसामिष्टदायै नमः ।
ॐ पुष्टिरूपिण्यै नमः ।
ॐ पूतान्तरस्थायै नमः ।
ॐ कूटस्थायै नमः ।
ॐ महापुरुषसंज्ञितायै नमः ।
ॐ जन्ममृत्युजरातीतायै नमः ।
ॐ सर्वशक्तिस्वरूपिण्यै नमः ।
ॐ वाञ्छाप्रदायै नमः ।
ॐ अनवच्छिन्नप्रधानानुप्रवेशिन्यै नमः ।
ॐ क्षेत्रज्ञायै नमः ।
ॐ अचिन्त्यशक्त्यै नमः ।
ॐ अव्यक्तलक्षणायै नमः ।
ॐ मलापवर्जितायै नमः ।
ॐ अनादिमायायै नमः । १२०

ॐ त्रितयतत्त्विकायै नमः ।
ॐ प्रीत्यै नमः ।
ॐ प्रकृत्यै नमः ।
ॐ गुहावासायै नमः ।
ॐ महामायायै नमः ।
ॐ नगोत्पन्नायै नमः ।
ॐ तामस्यै नमः ।
ॐ ध्रुवायै नमः ।
ॐ व्यक्ताव्यक्तात्मिकायै नमः ।
ॐ कृष्णायै नमः ।
ॐ रक्तायै नमः ।
ॐ शुक्लायै नमः ।
ॐ अकारणायै नमः ।
ॐ कार्यजनन्यै नमः ।
ॐ नित्यप्रसवधर्मिण्यै नमः ।
ॐ सर्गप्रलयमुक्तायै नमः ।
ॐ सृष्टिस्थित्यन्तधर्मिण्यै नमः ।
ॐ ब्रह्मगर्भायै नमः ।
ॐ चतुर्विंशस्वरूपायै नमः ।
ॐ पद्मवासिन्यै नमः । १४०

ॐ अच्युताह्लादिकायै नमः ।
ॐ विद्युते नमः ।
ॐ ब्रह्मयोन्यै नमः ।
ॐ महालयायै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ समुद्भावभावितात्मने नमः ।
ॐ महेश्वर्यै नमः ।
ॐ महाविमानमध्यस्थायै नमः ।
ॐ महानिद्रायै नमः ।
ॐ सकौतुकायै नमः ।
ॐ सर्वार्थधारिण्यै नमः ।
ॐ सूक्ष्मायै नमः ।
ॐ अविद्धायै नमः ।
ॐ परमार्थदायै नमः ।
ॐ अनन्तरूपायै नमः ।
ॐ अनन्तार्थायै नमः ।
ॐ पुरुषमोहिन्यै नमः ।
ॐ अनेकानेकहस्तायै नमः ।
ॐ कालत्रयविवर्जितायै नमः ।
ॐ ब्रह्मजन्मने नमः । १६०

ॐ हरप्रीतायै नमः ।
ॐ मत्यै नमः ।
ॐ ब्रह्मशिवात्मिकायै नमः ।
ॐ ब्रह्मेशविष्णुसम्पूज्यायै नमः ।
ॐ ब्रह्माख्यायै नमः ।
ॐ ब्रह्मसंज्ञितायै नमः ।
ॐ व्यक्तायै नमः ।
ॐ प्रथमजायै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ महारात्र्यै नमः ।
ॐ ज्ञानस्वरूपायै नमः ।
ॐ वैराग्यरूपायै नमः ।
ॐ ऐश्वर्यरूपिण्यै नमः ।
ॐ धर्मात्मिकायै नमः ।
ॐ ब्रह्ममूर्तये नमः ।
ॐ प्रतिश्रुतपुमर्थिकायै नमः ।
ॐ अपांयोनये नमः ।
ॐ स्वयम्भूतायै नमः ।
ॐ मानस्यै नमः ।
ॐ तत्त्वसम्भवायै नमः । १८०

Chaitra navratri 2024 do these upay on navratri 

Share this story