Samachar Nama
×

आज वट सावित्री पर करें ये एक काम, अखण्ड सौभाग्य का मिलेगा आशीर्वाद 

www.samacharnama.com

ज्योतिष न्यूज़ डेस्क: आज यानी 6 जून दिन गुरुवार को वट सावित्री व्रत किया जा रहा है इस दिन वट वृक्ष की विधिवत पूजा होती है। यह व्रत शादीशुदा महिलाओं के लिए खास माना जाता है इस दिन सुहागिन महिलाएं उपवास रखते हुए पूजा पाठ करती है

Vat savitri vrat 2024 do these upay on vat savitri puja

मान्यता है कि ऐसा करने से पति की आयु लंबी होती है और दांपत्य जीवन में खुशहाली आती है लेकिन इसी के साथ ही अगर आज वट सावित्री व्रत के समय श्री विष्णु स्तोत्र का पाठ भक्ति भाव से किया जाए तो भगवान के आशीर्वाद से अखण्ड सौभाग्यवती होने का आशीर्वाद प्राप्त होता है। 

Vat savitri vrat 2024 do these upay on vat savitri puja

श्री विष्णु शतनाम स्तोत्र 

नारद उवाच ।

ओं वासुदेवं हृषीकेशं वामनं जलशायिनम् ।
जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम् ॥ १ ॥

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम् ।
अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम् ॥ २ ॥

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम् ।
गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम् ॥ ३ ॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम् ।
चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम् ॥ ४ ॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम् ।
त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरम् ॥ ५ ॥

Vat savitri vrat 2024 do these upay on vat savitri puja

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम् ।
श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम् ॥ ६ ॥

दामोदरं दयोपेतं केशवं केशिसूदनम् ।
वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम् ॥ ७ ॥

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम् ।
सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम् ॥ ८ ॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम् ।
मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम् ॥ ९ ॥

ज्योतीरूपमरूपं च स्वरूपं रूपसंस्थितम् ।
सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम् ॥ १० ॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम् ।
योगीशं योगनिष्णातं योगिनं योगरूपिणम् ॥ ११ ॥

ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम् ।
इति नामशतं दिव्यं वैष्णवं खलु पापहम् ॥ १२ ॥

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम् ।
यः पठेत्प्रातरुत्थाय स भवेद्वैष्णवो नरः ॥ १३ ॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात् ।
चान्द्रायणसहस्राणि कन्यादानशतानि च ॥ १४ ॥

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः ।
अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः ॥ १५ ॥

इति श्री विष्णु शतनाम स्तोत्र ||

Vat savitri vrat 2024 do these upay on vat savitri puja

Share this story