Samachar Nama
×

देवी साधना में जरूर करें ये काम, सभी विपत्तियों का होगा नाश 

Do these upay on Friday puja

ज्योतिष न्यूज़ डेस्क: सनातन धर्म में हर दिन किसी न किसी देवी देवता की पूजा के लिए उत्तम माना जाता हैं। वही शुक्रवार का दिन देवी आराधना के लिए श्रेष्ठ बताया गया हैं ऐसे में अगर आप इस दिन माता को प्रसन्न कर उनका आशीर्वाद पाना चाहते हैं तो इस दिन व्रत पूजन जरूर करें लेकिन इसी के साथ ही कीलकम् स्तोत्रम् का सच्चे मन से पाठ करें।

Do these upay on Friday puja

मान्यता है कि ये चमत्कारी पाठ आपको मां दुर्गा की अपार कृपा दिलाएगा साथ ही साथ सभी विपत्तियों से भी दूर रखता हैं इस चमत्कारी पाठ को आप रोजाना भी कर सकते हैं ऐसा करने से साधक पर देवी दुर्गा की कृपा बरसती हैं जिससे जीवन के सभी दुख, दर्द और परेशानियों का अंत हो जाता हैं तो आज हम आपके लिए लेकर आए हैं कीलकम् स्तोत्रम् पाठ। 

Do these upay on Friday puja

कीलकम् स्तोत्रम्—

॥ अथ कीलकम् ॥

ॐ अस्य श्रीकीलकमन्त्रस्य शिव ऋषिः,अनुष्टुप् छन्दः,
श्रीमहासरस्वती देवता,श्रीजगदम्बाप्रीत्यर्थं सप्तशतीपाठाङ्गत्वेन जपे विनियोगः।

ॐ नमश्‍चण्डिकायै॥

मार्कण्डेय उवाच

ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे।
श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥1॥

सर्वमेतद्विजानीयान्मन्त्राणामभिकीलकम्।
सोऽपि क्षेममवाप्नोति सततं जाप्यतत्परः॥2॥

सिद्ध्यन्त्युच्चाटनादीनि वस्तूनि सकलान्यपि।
एतेन स्तुवतां देवी स्तोत्रमात्रेण सिद्ध्यति॥3॥

न मन्त्रो नौषधं तत्र न किञ्चिदपि विद्यते।
विना जाप्येन सिद्ध्येत सर्वमुच्चाटनादिकम्॥4॥

समग्राण्यपि सिद्ध्यन्ति लोकशङ्कामिमां हरः।
कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥5॥

स्तोत्रं वै चण्डिकायास्तु तच्च गुप्तं चकार सः।
समाप्तिर्न च पुण्यस्य तां यथावन्नियन्त्रणाम्॥6॥

Do these upay on Friday puja

सोऽपि क्षेममवाप्नोति सर्वमेवं न संशयः।
कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥7॥

ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति।
इत्थंरुपेण कीलेन महादेवेन कीलितम्॥8॥

यो निष्कीलां विधायैनां नित्यं जपति संस्फुटम्।
स सिद्धः स गणः सोऽपि गन्धर्वो जायते नरः॥9॥

न चैवाप्यटतस्तस्य भयं क्वापीह जायते।
नापमृत्युवशं याति मृतो मोक्षमवाप्नुयात्॥10॥

ज्ञात्वा प्रारभ्य कुर्वीत न कुर्वाणो विनश्यति।
ततो ज्ञात्वैव सम्पन्नमिदं प्रारभ्यते बुधैः॥11॥

सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने।
तत्सर्वं तत्प्रसादेन तेन जाप्यमिदं शुभम्॥12॥

शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥13॥

ऐश्‍वर्यं यत्प्रसादेन सौभाग्यारोग्यसम्पदः।
शत्रुहानिःपरो मोक्षः स्तूयते सा न किं जनैः॥14॥

॥ इति देव्याः कीलकस्तोत्रं सम्पूर्णम् ॥


Do these upay on Friday puja

Share this story