Samachar Nama
×

शनिवार के दिन करें ये खास उपाय, व्यापार में मिलेगी खूब सफलता

do these upay on Saturday puja 

ज्योतिष न्यूज़ डेस्क: हर कोई अपने जीवन में धनवान बनने का सपना देखता है इसके लिए लोग कड़ी मेहनत और प्रयास भी करते है लेकिन फिर भी अगर कारोबार और व्यापार में हानि का सामना करना पड़ता है या फिर मन मुताबिक परिणाम नहीं मिलता है तो ऐसे में व्यक्ति निराश हो जाता है।

do these upay on Saturday puja 

इस उपाय से निपटने के लिए ज्योतिषशास्त्र में वैसे तो कई उपाय बताए गए है लेकिन आज हम आपको सबसे सरल उपाय बता रहे है। जिसके अनुसार शनिवार के दिन शनिदेव के मंदिर जाकर भगवान शनिदेव की विधिवत पूजा करें इसके बाद शनिवज्रपंजरकवचम् का संपूर्ण पाठ करें मान्यता है कि इस उपाय को करते ही व्यापार में होने वाली हानि रुक जाएगी और खूब सफलता व लाभ होने लगेगा। 

do these upay on Saturday puja 

शनिवज्रपंजरकवचम्—

श्री गणेशाय नमः
विनियोगः
ॐ अस्य श्रीशनैश्चरवज्रपञ्जर कवचस्य कश्यप ऋषिः,
अनुष्टुप् छन्दः, श्री शनैश्चर देवता,
श्रीशनैश्चर प्रीत्यर्थे जपे विनियोगः ॥
ऋष्यादि न्यासः
श्रीकश्यप ऋषयेनमः शिरसि ।
अनुष्टुप् छन्दसे नमः मुखे ।
श्रीशनैश्चर देवतायै नमः हृदि ।
श्रीशनैश्चरप्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ॥
ध्यानम्
नीलाम्बरो नीलवपुः किरीटी गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रसन्नः सदा मम स्याद् वरदः प्रशान्तः ॥
ब्रह्मा उवाच
शृणुध्वमृषयः सर्वे शनिपीडाहरं महत् ।
कवचं शनिराजस्य सौरेरिदमनुत्तमम् ॥
कवचं देवतावासं वज्रपंजरसंज्ञकम् ।
शनैश्चरप्रीतिकरं सर्वसौभाग्यदायकम् ॥
ॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः ।
नेत्रे छायात्मजः पातु पातु कणौं यमानुजः ॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा ।
स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥

do these upay on Saturday puja 
स्कन्धौ पातु शनिश्चैव करौ पातु-शुभप्रदः ।
वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा ।
ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥
पादौ मन्दगतिः पातु सर्वांगं पातु पिप्पलः ।
अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनन्दनः ॥
इत्येतत् कवचं दिव्यं पठेत् सूर्यसुतस्य यः ।
न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥
व्यय-जन्म-द्वितीयस्थो मृत्युस्थानगतोऽपि वा ।
कलत्रस्थो गतो वाऽपि सुप्रीतस्तु सदा शनिः ॥
अष्टमस्थे सूर्यसुते व्यये जन्मद्वितीयगे ।
कवचं पठते नित्यं न पीडा जायते क्वचित् ॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा ।
द्वादशाऽष्टमजन्मस्थदोषान्नाशयते सदा ।
जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥
॥ इति श्री ब्रह्माण्डपुराणे ब्रह्म-नारदसंवादे शनिवज्रपंजरकवचम् सम्पूर्णम् ॥

do these upay on Saturday puja 

Share this story