Samachar Nama
×

सोमवार के दिन करें श्री शिवसहस्रनामावली का पाठ, भगवान होंगे प्रसन्न
 

Read shiv sahastra namavali path on monday

ज्योतिष न्यूज़ डेस्क: आज सोमवार का दिन है और ये दिन भगवान भोलेनाथ की पूजा आराधना को समर्पित है इस दिन शिव पूजा करना श्रेष्ठ माना जाता है ऐसा कहा जाता है कि भक्त आज के दिन भगवान की विधि विधान से पूजा करते हैं और उपवास भी रखते हैं

Read shiv sahastra namavali path on monday

इस दिन भगवान भोलेनाथ को प्रसन्न करने के लिए शिवसहस्रनामावली का पाठ करना चाहिए, तो आज हम आपके लिए लेकर आए है शिवसहस्रनामावली का पाठ। 

Read shiv sahastra namavali path on monday
  
शिवसहस्रनामावली का पाठ—

ॐ स्थिराय नमः।
ॐ स्थाणवे नमः।
ॐ प्रभवे नमः।
ॐ भीमाय नमः।
ॐ प्रवराय नमः ।
ॐ वरदाय नमः ।
ॐ वराय नमः ।
ॐ सर्वात्मने नमः ।
ॐ सर्वविख्याताय नमः ।
ॐ सर्वस्मै नमः ॥ १० ॥

ॐ सर्वकराय नमः ।
ॐ भवाय नमः ।
ॐ जटिने नमः ।
ॐ चर्मिणे नमः ।
ॐ शिखण्डिने नमः ।
ॐ सर्वाङ्गाय नमः ।
ॐ सर्वभावनाय नमः ।
ॐ हराय नमः ।
ॐ हरिणाक्षाय नमः ।
ॐ सर्वभूतहराय नमः ॥ २० ॥

ॐ प्रभवे नमः ।
ॐ प्रवृत्तये नमः ।
ॐ निवृत्तये नमः ।
ॐ नियताय नमः ।
ॐ शाश्वताय नमः ।
ॐ ध्रुवाय नमः ।
ॐ श्मशानवासिने नमः ।
ॐ भगवते नमः ।
ॐ खचराय नमः ।
ॐ गोचराय नमः ॥ ३० ॥

ॐ अर्दनाय नमः ।
ॐ अभिवाद्याय नमः ।
ॐ महाकर्मणे नमः ।
ॐ तपस्विने नमः ।
ॐ भूतभावनाय नमः ।
ॐ उन्मत्तवेषप्रच्छन्नाय नमः ।
ॐ सर्वलोकप्रजापतये नमः ।
ॐ महारूपाय नमः ।
ॐ महाकायाय नमः ।
ॐ वृषरूपाय नमः ॥ ४० ॥

ॐ महायशसे नमः ।
ॐ महात्मने नमः ।
ॐ सर्वभूतात्मने नमः ।
ॐ विश्वरूपाय नमः ।
ॐ महाहणवे नमः ।
ॐ लोकपालाय नमः ।
ॐ अन्तर्हितत्मने नमः ।
ॐ प्रसादाय नमः ।
ॐ हयगर्धभये नमः ।
ॐ पवित्राय नमः ॥ ५० ॥

ॐ महते नमः ।
ॐनियमाय नमः ।
ॐ नियमाश्रिताय नमः ।
ॐ सर्वकर्मणे नमः ।
ॐ स्वयंभूताय नमः ।
ॐ आदये नमः ।
ॐ आदिकराय नमः ।
ॐ निधये नमः ।
ॐ सहस्राक्षाय नमः ।
ॐ विशालाक्षाय नमः ॥ ६० ॥

ॐ सोमाय नमः ।
ॐ नक्षत्रसाधकाय नमः ।
ॐ चन्द्राय नमः ।
ॐ सूर्याय नमः ।
ॐ शनये नमः ।
ॐ केतवे नमः ।
ॐ ग्रहाय नमः ।
ॐ ग्रहपतये नमः ।
ॐ वराय नमः ।
ॐ अत्रये नमः ॥ ७० ॥

ॐ अत्र्या नमस्कर्त्रे नमः ।
ॐ मृगबाणार्पणाय नमः ।
ॐ अनघाय नमः ।
ॐ महातपसे नमः ।
ॐ घोरतपसे नमः ।
ॐ अदीनाय नमः ।
ॐ दीनसाधकाय नमः ।
ॐ संवत्सरकराय नमः ।
ॐ मन्त्राय नमः ।
ॐ प्रमाणाय नमः ॥ ८० ॥

ॐ परमायतपसे नमः ।
ॐ योगिने नमः ।
ॐ योज्याय नमः ।
ॐ महाबीजाय नमः ।
ॐ महारेतसे नमः ।
ॐ महाबलाय नमः ।
ॐ सुवर्णरेतसे नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ सुबीजाय नमः ।
ॐ बीजवाहनाय नमः ॥ ९० ॥

ॐ दशबाहवे नमः ।
ॐ अनिमिशाय नमः ।
ॐ नीलकण्ठाय नमः ।
ॐ उमापतये नमः ।
ॐ विश्वरूपाय नमः ।
ॐ स्वयंश्रेष्ठाय नमः ।
ॐ बलवीराय नमः ।
ॐ अबलोगणाय नमः ।
ॐ गणकर्त्रे नमः ।
ॐ गणपतये नमः ॥ १०० ॥

ॐ दिग्वाससे नमः ।
ॐ कामाय नमः ।
ॐ मन्त्रविदे नमः ।
ॐ परमाय मन्त्राय नमः ।
ॐ सर्वभावकराय नमः ।
ॐ हराय नमः ।
ॐ कमण्डलुधराय नमः ।
ॐ धन्विने नमः ।
ॐ बाणहस्ताय नमः ।
ॐ कपालवते नमः ॥ ११० ॥

ॐ अशनये नमः ।
ॐ शतघ्निने नमः ।
ॐ खड्गिने नमः ।
ॐ पट्टिशिने नमः ।
ॐ आयुधिने नमः ।
ॐ महते नमः ।
ॐ स्रुवहस्ताय नमः ।
ॐ सुरूपाय नमः ।
ॐ तेजसे नमः ।
ॐ तेजस्कराय निधये नमः ॥ १२० ॥
ॐ उष्णीषिणे नमः ।
ॐ सुवक्त्राय नमः ।
ॐ उदग्राय नमः ।
ॐ विनताय नमः ।
ॐ दीर्घाय नमः ।
ॐ हरिकेशाय नमः ।
ॐ सुतीर्थाय नमः ।
ॐ कृष्णाय नमः ।
ॐ शृगालरूपाय नमः ।
ॐ सिद्धार्थाय नमः ॥ १३० ॥

ॐ मुण्डाय नमः ।
ॐ सर्वशुभङ्कराय नमः ।
ॐ अजाय नमः ।
ॐ बहुरूपाय नमः ।
ॐ गन्धधारिणे नमः ।
ॐ कपर्दिने नमः ।
ॐ उर्ध्वरेतसे नमः ।
ॐ ऊर्ध्वलिङ्गाय नमः ।
ॐ ऊर्ध्वशायिने नमः ।
ॐ नभस्थलाय नमः ॥ १४० ॥

ॐ त्रिजटिने नमः ।
ॐ चीरवाससे नमः ।
ॐ रुद्राय नमः ।
ॐ सेनापतये नमः ।
ॐ विभवे नमः ।
ॐ अहश्चराय नमः ।
ॐ नक्तंचराय नमः ।
ॐ तिग्ममन्यवे नमः ।
ॐ सुवर्चसाय नमः ।
ॐ गजघ्ने नमः ॥ १५० ॥

ॐ दैत्यघ्ने नमः ।
ॐ कालाय नमः ।
ॐ लोकधात्रे नमः ।
ॐ गुणाकराय नमः ।
ॐ सिंहशार्दूलरूपाय नमः ।
ॐ आर्द्रचर्माम्बरावृताय नमः ।
ॐ कालयोगिने नमः ।
ॐ महानादाय नमः ।
ॐ सर्वकामाय नमः ।
ॐ चतुष्पथाय नमः ॥ १६० ॥

ॐ निशाचराय नमः ।
ॐ प्रेतचारिणे नमः ।
ॐ भूतचारिणे नमः ।
ॐ महेश्वराय नमः ।
ॐ बहुभूताय नमः ।
ॐ बहुधराय नमः ।
ॐ स्वर्भानवे नमः ।
ॐ अमिताय नमः ।
ॐ गतये नमः ।
ॐ नृत्यप्रियाय नमः ॥ १७० ॥

ॐ नित्यनर्ताय नमः ।
ॐ नर्तकाय नमः ।
ॐ सर्वलालसाय नमः ।
ॐ घोराय नमः ।
ॐ महातपसे नमः ।
ॐ पाशाय नमः ।
ॐ नित्याय नमः ।
ॐ गिरिरुहाय नमः ।
ॐ नभसे नमः ।
ॐ सहस्रहस्ताय नमः ॥ १८० ॥

ॐ विजयाय नमः ।
ॐ व्यवसायाय नमः ।
ॐ अतन्द्रिताय नमः ।
ॐ अधर्षणाय नमः ।
ॐ धर्षणात्मने नमः ।
ॐ यज्ञघ्ने नमः ।
ॐ कामनाशकाय नमः ।
ॐ दक्ष्यागपहारिणे नमः ।
ॐ सुसहाय नमः ।
ॐ मध्यमाय नमः ॥ १९० ॥

ॐ तेजोपहारिणे नमः ।
ॐ बलघ्ने नमः ।
ॐ मुदिताय नमः ।
ॐ अर्थाय नमः ।
ॐ अजिताय नमः ।
ॐ अवराय नमः ।
ॐ गम्भीरघोषय नमः ।
ॐ गम्भीराय नमः ।
ॐ गम्भीरबलवाहनाय नमः ।
ॐ न्यग्रोधरूपाय नमः ॥ २०० ॥

ॐ न्यग्रोधाय नमः ।
ॐ वृक्षकर्णस्थिताय नमः ।
ॐ विभवे नमः ।
ॐ सुतीक्ष्णदशनाय नमः ।
ॐ महाकायाय नमः ।
ॐ महाननाय नमः ।
ॐ विश्वक्सेनाय नमः ।
ॐ हरये नमः ।
ॐ यज्ञाय नमः ।
ॐ संयुगापीडवाहनाय नमः ॥ २१० ॥

ॐ तीक्षणातापाय नमः ।
ॐ हर्यश्वाय नमः ।
ॐ सहायाय नमः ।
ॐ कर्मकालविदे नमः ।
ॐ विष्णुप्रसादिताय नमः ।
ॐ यज्ञाय नमः ।
ॐ समुद्राय नमः ।
ॐ बडवामुखाय नमः ।
ॐ हुताशनसहायाय नमः ।
ॐ प्रशान्तात्मने नमः ॥ २२० ॥

ॐ हुताशनाय नमः ।
ॐ उग्रतेजसे नमः ।
ॐ महातेजसे नमः ।
ॐ जन्याय नमः ।
ॐ विजयकालविदे नमः ।
ॐ ज्योतिषामयनाय नमः ।
ॐ सिद्धये नमः ।
ॐ सर्वविग्रहाय नमः ।
ॐ शिखिने नमः ।
ॐ मुण्डिने नमः ॥ २३० ॥

ॐ जटिने नमः ।
ॐ ज्वलिने नमः ।
ॐ मूर्तिजाय नमः ।
ॐ मूर्धजाय नमः ।
ॐ बलिने नमः ।
ॐ वैनविने नमः ।
ॐ पणविने नमः ।
ॐ तालिने नमः ।
ॐ खलिने नमः ।
ॐ कालकटङ्कटाय नमः ॥ २४० ॥

Read shiv sahastra namavali path on monday

Share this story