नौकरी जाने का सता रहा डर, तो शुक्रवार पूजा में करें श्री लक्ष्मी सहस्रनामावलि का पाठ
ज्योतिष न्यूज़ डेस्कः देवी उपासना का महापर्व नवरात्रि चल रहा है जिसे देशभर में बड़ी धूमधाम के साथ मनाया जा रहा है नवरात्रि के शुभ दिनों में मां दुर्गा के नौ रूपों की विधिवत पूजा का विधान होता है मां दुर्गा के नौ रूप अलग अलग तिथियों पर पूजे जाते हैं मान्यता है कि इन शुभ दिनों में माता धरती पर आती है और अपने भक्तों की पूजा आराधना से प्रसन्न होकर उन्हें आशीर्वाद प्रदान करती है ऐसे में नवरात्रि के दिनों में पड़ने वाले शुक्रवार के दिन देवी मां लक्ष्मी की आराधना का फल दोगुना प्राप्त होता है

मान्यता है कि नवरात्रि के शुक्रवार के दिन अगर विधिवत देवी मां लक्ष्मी की पूजा की जाए और श्री लक्ष्मी सहस्रनामावलि का संपूर्ण पाठ किया जाए तो माता जल्दी प्रसन्न होकर अपनी कृपा बरसाती है जिसके जाप से नौकरी जाने का भय भी दूर हो जाता है और कारोबार व नौकरी में तरक्की भी मिलती है तो आज हम आपके लिए लेकर आए है श्री लक्ष्मी सहस्रनामावलि पाठ, तो आइए जानते हैं।

श्री लक्ष्मी सहस्रनामावलि-
ॐ नित्यागतायै नमः ।
ॐ अनन्तनित्यायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ जनरञ्जिन्यै नमः ।
ॐ नित्यप्रकाशिन्यै नमः ।
ॐ स्वप्रकाशस्वरूपिण्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ महाकन्यायै नमः ।
ॐ सरस्वत्त्यै नमः ॥१०॥
ॐ भोगवैभवसन्धात्र्यै नमः ।
ॐ भक्तानुग्रहकारिण्यै नमः ।
ॐ ईशावास्यायै नमः ।
ॐ महामायायै नमः ।
ॐ महादेव्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ हृल्लेखायै नमः ।
ॐ परमायैशक्त्यै नमः ।
ॐ मातृकाबीजरुपिण्यै नमः ।
ॐ नित्यानन्दायै नमः ॥२०॥
ॐ नित्यबोधायै नमः ।
ॐ नादिन्यै नमः ।
ॐ जनमोदिन्यै नमः ।
ॐ सत्यप्रत्ययिन्यै नमः ।
ॐ स्वप्रकाशात्मरूपिण्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ भैरव्यै नमः ।
ॐ विद्यायै नमः ।
ॐ हंसायै नमः ।
ॐ वागीश्वर्यै नमः ॥३०॥
ॐ शिवायै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ महारात्र्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ कराल्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ काल्यै नमः ॥४०॥
ॐ करालवक्त्रान्तायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कामदायै नमः ।
ॐ शुभायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्डरूपेशायै नमः ।
ॐ चामुण्डायै नमः ।
ॐ चक्रधारिण्यै नमः ।
ॐ त्रैलोक्यजनन्यै नमः ।
ॐ त्रैलोक्यविजयोत्तमायै नमः ॥५०॥
ॐ सिद्धलक्ष्म्यै नमः ।
ॐ क्रियालक्ष्म्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः ।
ॐ प्रसादिन्यै नमः ।
ॐ उमायै नमः ।
ॐ भगवत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ चान्द्र्यै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ प्रत्यङ्गिरसे नमः ॥६०॥
ॐ धरायै नमः ।
ॐ वेलायै नमः ।
ॐ लोकमात्रे नमः ।
ॐ हरिप्रियायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ परमायै नमः ।
ॐ ब्रह्मविद्याप्रदायिन्यै नमः ।
ॐ अरूपायै नमः ।
ॐ बहुरूपायै नमः ।
ॐ विरूपायै नमः ॥७०॥
ॐ विश्वरूपिण्यै नमः ।
ॐ पञ्चभूतात्मिकायै नमः ।
ॐ वाण्यै नमः ।
ॐ परमात्मिकायै नमः ।
ॐ परायै नमः ।
ॐ कालिम्न्यै नमः ।
ॐ पञ्चिकायै नमः ।
ॐ वाग्मिन्यै नमः ।
ॐ हविषे नमः ।
ॐ प्रत्यधिदेवतायै नमः ॥८०॥
ॐ देवमात्रे नमः ।
ॐ सुरेशानायै नमः ।
ॐ वेदगर्भायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ धृतये नमः ।
ॐ संख्यायै नमः ।
ॐ जातयै नमः ।
ॐ क्रियाशक्त्यै नमः ।
ॐ प्रकृत्यै नमः ।
ॐ मोहिन्यै नमः ॥९०॥
ॐ मह्यै नमः ।
ॐ यज्ञविद्यायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ गुह्यविद्यायै नमः ।
ॐ विभावर्यै नमः ।
ॐ ज्योतिष्मत्यै नमः ।
ॐ महामात्रे नमः ।
ॐ सर्वमन्त्रफलप्रदायै नमः ।
ॐ दारिद्र्यध्वंसिन्यै नमः ।
ॐ हृदयग्रन्थिभेदिन्यै नमः ॥१००॥
ॐ सहस्रादित्यसङ्काशायै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्ररूपिण्यै नमः ।
ॐ अकारादिक्षकारान्तमातृकायै नमः ।
ॐ सप्तमातृकायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ सोमसम्भूत्यै नमः ।
ॐ सावित्र्यै नमः ।
ॐ प्रणवात्मिकायै नमः ।
ॐ शाङ्कर्यै नमः ॥११०॥

ॐ वैष्णव्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ सर्वदेवनमस्कृतायै नमः ।
ॐ तस्मै नमः ।
ॐ दुर्गासेव्यायै नमः ।
ॐ कुबेराक्ष्यै नमः ।
ॐ करवीरनिवासिन्यै नमः ।
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ जयन्त्यै नमः ॥१२०॥
ॐ अपराजितायै नमः ।
ॐ कुब्जिकायै नमः ।
ॐ कालिकायै नमः ।
ॐ शास्त्र्यै नमः ।
ॐ वीणापुस्तकधारिण्यै नमः ।
ॐ सर्वज्ञशक्त्यै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ ब्रह्मविष्णुशिवात्मिकायै नमः ।
ॐ इडापिङ्गलिकामध्यमृणालितन्तु.
रुपिण्यै नमः ।
ॐ यज्ञेशान्यै नमः ॥१३०॥
ॐ प्रधायै नमः ।
ॐ दीक्षायै नमः ।
ॐ दक्षिणायै नमः ।
ॐ सर्वमोहिन्यै नमः ।
ॐ अष्टाङ्गयोगिन्यै नमः ।
ॐ निर्बीजध्यानगोचरायै नमः ।
ॐ सर्वतीर्थस्थितायै नमः ।
ॐ शुद्धायै नमः ।
ॐ सर्वपर्वतवासिन्यै नमः ।
ॐ वेदशास्त्रप्रमाण्यै नमः ॥१४०॥
ॐ षडङ्गादिपदक्रमायै नमः ।
ॐ धात्र्यै नमः ।
ॐ शुभानन्दायै नमः ।
ॐ यज्ञकर्मस्वरूपिण्यै नमः ।
ॐ व्रतिन्यै नमः ।
ॐ मेनकायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मचारिण्यै नमः ।
ॐ एकाक्षरपरायै नमः ।
ॐ तारायै नमः ॥१५०॥
ॐ भवबन्धविनाशिन्यै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ धराधारायै नमः ।
ॐ निराधारायै नमः ।
ॐ अधिकस्वरायै नमः ।
ॐ राकायै नमः ।
ॐ कुह्वे नमः ।
ॐ अमावास्यायै नमः ।
ॐ पूर्णिमायै नमः ।
ॐ अनुमत्यै नमः ॥१६०॥
ॐ द्युतये नमः ।
ॐ सिनीवाल्यै नमः ।
ॐ अवश्यायै नमः ।
ॐ वैश्वदेव्यै नमः ।
ॐ पिशङ्गिलायै नमः ।
ॐ पिप्पलायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ वृष्टिकारिण्यै नमः ।
ॐ दुष्टविद्राविण्यै नमः ॥१७०॥


