Samachar Nama
×

लाख प्रयास के बाद भी बीमारियां नहीं छोड़ रही पीछा, तो करें श्री विष्णु सहस्रनाम का पाठ

recite shri Vishnu sahasranam path on Thursday

ज्योतिष न्यूज़ डेस्कः हिंदू धर्म में गुरुवार का दिन भगवान श्री हरि विष्णु की पूजा आराधना को समर्पित है श्री विष्णु को जगत का पालन हार कहा जाता है वही आज के दिन विष्णु पूजा श्रेष्ठ मानी जाती है भक्त भगवान को प्रसन्न करने के लिए आज विधिवत पूजा करते हैं और उपवास रखते हैं ऐसा कहा जाता है कि आज अगर पूजा पाठ के साथ साथ विष्णु सहस्रनाम का पाठ किया जाए तो कई तरह की परेशानियां दूर हो जाती है

recite shri Vishnu sahasranam path on Thursday

श्री विष्णु सहस्रनाम का पाठ करने वाले व्यक्ति को यश, सुख, ऐश्वर्य, संपन्नता, सफलता और आरोग्य व सौभाग्य का आशीर्वाद प्राप्त होता है अगर आप भी रोगों से मुक्ति पाना चाहते हैं तो नियमित तौर पर श्री विष्णु सहस्रनाम का संपूर्ण पाठ जरूर करें, तो आज हम आपके लिए लेकर आए हैं विष्णु सहस्रनाम। 

recite shri Vishnu sahasranam path on Thursday

श्री विष्णु सहस्रनाम- 

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥१॥

यस्य द्विरदवक्त्राद्याः पारिषद्याः परः शतम् ‌।
विघ्नं निघ्नन्ति सततं विष्वक्सेनं तमाश्रये ॥२॥

व्यासं वसिष्ठनप्तारं शक्तेः पौत्रमकल्मषम् ‌।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥३॥

व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।
नमो वै ब्रह्मनिधये वासिष्ठाय नमो नमः ॥४॥

अविकाराय शुद्धाय नित्याय परमात्मने ।
सदैकरूपरूपाय विष्णवे सर्वजिष्णवे ॥५॥

यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥६॥

ॐ नमो विष्णवे प्रभविष्णवे।

श्रीवैशम्पायन उवाच.
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥७॥

recite shri Vishnu sahasranam path on Thursday

युधिष्ठिर उवाच.
किमेकं दैवतं लोके किं वाप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥८॥

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किं जपन्मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥९॥

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥१०॥

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥११॥

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥१२॥

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥१३॥

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥१४॥

परमं यो महत्तेजः परमं यो महत्तपः ।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥१५॥

पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् ।
दैवतं दैवतानां च भूतानां योऽव्ययः पिता ॥१६॥

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥१७॥

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते ।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥१८॥

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥१९॥

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥२०॥

अमृतांशूद्भवो बीजं शक्तिर्देवकिनन्दनः ।
त्रिसामा हृदयं तस्य शान्त्यर्थे विनियोज्यते ॥२१॥

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ‌।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमं ॥२२॥

recite shri Vishnu sahasranam path on Thursday

Share this story