Samachar Nama
×

शुक्रवार पूजा में करें ये काम, धन संकट होगा दूर

Friday best remediesfor money

ज्योतिष न्यूज़ डेस्क: ज्योतिष न्यूज़ डेस्क: सप्ताह का हर दिन किसी न किसी देवी देवता को समर्पित होता है वही शुक्रवार का दिन धन वैभव और समृद्धि की देवी माता लक्ष्मी की पूजा के लिए उत्तम माना जाता है इस दिन लक्ष्मी पूजा करना श्रेष्ठ होता है भक्त इस दिन पूजा पाठ के साथ साथ उपवास भी रखते हैं

Friday best remediesfor money

मान्यता है कि अगर इस दिन विधिवत देवी मां की पूजा के साथ श्री लक्ष्मी सहस्रनामावलि का पाठ किया जाए तो माता की विशेष कृपा और आशीर्वाद की प्राप्ति होती है जिससे धन संकट से भी मुक्ति मिल जाती है तो आज हम आपके लिए लेकर आए है श्री लक्ष्मी सहस्रनामावलि का पाठ, तो आइए जानते हैं। 
 Friday best remediesfor money
श्री लक्ष्मी सहस्रनामावलि—

ॐ नित्यागतायै नमः ।
ॐ अनन्तनित्यायै नमः ।
ॐ नन्दिन्यै नमः ।
ॐ जनरञ्जिन्यै नमः ।
ॐ नित्यप्रकाशिन्यै नमः ।
ॐ स्वप्रकाशस्वरूपिण्यै नमः ।
ॐ महालक्ष्म्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ महाकन्यायै नमः ।
ॐ सरस्वत्त्यै नमः ॥१०॥
ॐ भोगवैभवसन्धात्र्यै नमः ।
ॐ भक्तानुग्रहकारिण्यै नमः ।
ॐ ईशावास्यायै नमः ।
ॐ महामायायै नमः ।
ॐ महादेव्यै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ हृल्लेखायै नमः ।
ॐ परमायैशक्त्यै नमः ।
ॐ मातृकाबीजरुपिण्यै नमः ।
ॐ नित्यानन्दायै नमः ॥२०॥

ॐ नित्यबोधायै नमः ।
ॐ नादिन्यै नमः ।
ॐ जनमोदिन्यै नमः ।
ॐ सत्यप्रत्ययिन्यै नमः ।
ॐ स्वप्रकाशात्मरूपिण्यै नमः ।
ॐ त्रिपुरायै नमः ।
ॐ भैरव्यै नमः ।
ॐ विद्यायै नमः ।
ॐ हंसायै नमः ।
ॐ वागीश्वर्यै नमः ॥३०॥

ॐ शिवायै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ महारात्र्यै नमः ।
ॐ कालरात्र्यै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ भद्रकाल्यै नमः ।
ॐ कराल्यै नमः ।
ॐ महाकाल्यै नमः ।
ॐ तिलोत्तमायै नमः ।
ॐ काल्यै नमः ॥४०॥


ॐ करालवक्त्रान्तायै नमः ।
ॐ कामाक्ष्यै नमः ।
ॐ कामदायै नमः ।
ॐ शुभायै नमः ।
ॐ चण्डिकायै नमः ।
ॐ चण्डरूपेशायै नमः ।
ॐ चामुण्डायै नमः ।
ॐ चक्रधारिण्यै नमः ।
ॐ त्रैलोक्यजनन्यै नमः ।
ॐ त्रैलोक्यविजयोत्तमायै नमः ॥५०॥

ॐ सिद्धलक्ष्म्यै नमः ।
ॐ क्रियालक्ष्म्यै नमः ।
ॐ मोक्षलक्ष्म्यै नमः ।
ॐ प्रसादिन्यै नमः ।
ॐ उमायै नमः ।
ॐ भगवत्यै नमः ।
ॐ दुर्गायै नमः ।
ॐ चान्द्र्यै नमः ।
ॐ दाक्षायण्यै नमः ।
ॐ प्रत्यङ्गिरसे नमः ॥६०॥

ॐ धरायै नमः ।
ॐ वेलायै नमः ।
ॐ लोकमात्रे नमः ।
ॐ हरिप्रियायै नमः ।
ॐ पार्वत्यै नमः ।
ॐ परमायै नमः ।
ॐ ब्रह्मविद्याप्रदायिन्यै नमः ।
ॐ अरूपायै नमः ।
ॐ बहुरूपायै नमः ।
ॐ विरूपायै नमः ॥७०॥


ॐ विश्वरूपिण्यै नमः ।
ॐ पञ्चभूतात्मिकायै नमः ।
ॐ वाण्यै नमः ।
ॐ परमात्मिकायै नमः ।
ॐ परायै नमः ।
ॐ कालिम्न्यै नमः ।
ॐ पञ्चिकायै नमः ।
ॐ वाग्मिन्यै नमः ।
ॐ हविषे नमः ।
ॐ प्रत्यधिदेवतायै नमः ॥८०॥

ॐ देवमात्रे नमः ।
ॐ सुरेशानायै नमः ।
ॐ वेदगर्भायै नमः ।
ॐ अम्बिकायै नमः ।
ॐ धृतये नमः ।
ॐ संख्यायै नमः ।
ॐ जातयै नमः ।
ॐ क्रियाशक्त्यै नमः ।
ॐ प्रकृत्यै नमः ।
ॐ मोहिन्यै नमः ॥९०॥

ॐ मह्यै नमः ।
ॐ यज्ञविद्यायै नमः ।
ॐ महाविद्यायै नमः ।
ॐ गुह्यविद्यायै नमः ।
ॐ विभावर्यै नमः ।
ॐ ज्योतिष्मत्यै नमः ।
ॐ महामात्रे नमः ।
ॐ सर्वमन्त्रफलप्रदायै नमः ।
ॐ दारिद्र्यध्वंसिन्यै नमः ।
ॐ हृदयग्रन्थिभेदिन्यै नमः ॥१००॥


ॐ सहस्रादित्यसङ्काशायै नमः ।
ॐ चन्द्रिकायै नमः ।
ॐ चन्द्ररूपिण्यै नमः ।
ॐ अकारादिक्षकारान्तमातृकायै नमः ।
ॐ सप्तमातृकायै नमः ।
ॐ गायत्र्यै नमः ।
ॐ सोमसम्भूत्यै नमः ।
ॐ सावित्र्यै नमः ।
ॐ प्रणवात्मिकायै नमः ।
ॐ शाङ्कर्यै नमः ॥११०॥

ॐ वैष्णव्यै नमः ।
ॐ ब्राह्म्यै नमः ।
ॐ सर्वदेवनमस्कृतायै नमः ।
ॐ तस्मै नमः ।
ॐ दुर्गासेव्यायै नमः ।
ॐ कुबेराक्ष्यै नमः ।
ॐ करवीरनिवासिन्यै नमः ।
ॐ जयायै नमः ।
ॐ विजयायै नमः ।
ॐ जयन्त्यै नमः ॥१२०॥

ॐ अपराजितायै नमः ।
ॐ कुब्जिकायै नमः ।
ॐ कालिकायै नमः ।
ॐ शास्त्र्यै नमः ।
ॐ वीणापुस्तकधारिण्यै नमः ।
ॐ सर्वज्ञशक्त्यै नमः ।
ॐ सर्वज्ञायै नमः ।
ॐ ब्रह्मविष्णुशिवात्मिकायै नमः ।
ॐ इडापिङ्गलिकामध्यमृणालितन्तु-
रुपिण्यै नमः ।
ॐ यज्ञेशान्यै नमः ॥१३०॥

ॐ प्रधायै नमः ।
ॐ दीक्षायै नमः ।
ॐ दक्षिणायै नमः ।
ॐ सर्वमोहिन्यै नमः ।
ॐ अष्टाङ्गयोगिन्यै नमः ।
ॐ निर्बीजध्यानगोचरायै नमः ।
ॐ सर्वतीर्थस्थितायै नमः ।
ॐ शुद्धायै नमः ।
ॐ सर्वपर्वतवासिन्यै नमः ।
ॐ वेदशास्त्रप्रमाण्यै नमः ॥१४०॥


ॐ षडङ्गादिपदक्रमायै नमः ।
ॐ धात्र्यै नमः ।
ॐ शुभानन्दायै नमः ।
ॐ यज्ञकर्मस्वरूपिण्यै नमः ।
ॐ व्रतिन्यै नमः ।
ॐ मेनकायै नमः ।
ॐ ब्रह्माण्यै नमः ।
ॐ ब्रह्मचारिण्यै नमः ।
ॐ एकाक्षरपरायै नमः ।
ॐ तारायै नमः ॥१५०॥

ॐ भवबन्धविनाशिन्यै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ धराधारायै नमः ।
ॐ निराधारायै नमः ।
ॐ अधिकस्वरायै नमः ।
ॐ राकायै नमः ।
ॐ कुह्वे नमः ।
ॐ अमावास्यायै नमः ।
ॐ पूर्णिमायै नमः ।
ॐ अनुमत्यै नमः ॥१६०॥

ॐ द्युतये नमः ।
ॐ सिनीवाल्यै नमः ।
ॐ अवश्यायै नमः ।
ॐ वैश्वदेव्यै नमः ।
ॐ पिशङ्गिलायै नमः ।
ॐ पिप्पलायै नमः ।
ॐ विशालाक्ष्यै नमः ।
ॐ रक्षोघ्न्यै नमः ।
ॐ वृष्टिकारिण्यै नमः ।
ॐ दुष्टविद्राविण्यै नमः ॥१७०॥

ॐ सर्वोपद्रवनाशिन्यै नमः ।
ॐ शारदायै नमः ।
ॐ शरसन्धानायै नमः ।
ॐ सर्वशस्त्ररूपिण्यै नमः ।
ॐ युद्धमध्यस्थितायै नमः ।
ॐ सर्वभूतप्रभञ्जन्यै नमः ।
ॐ अयुद्धायै नमः ।
ॐ युद्धरूपायै नमः ।
ॐ शान्तायै नमः ।
ॐ शान्तिस्वरूपिण्यै नमः ॥१८०॥


ॐ गङ्गायै नमः ।
ॐ सरस्वत्यै नमः ।
ॐ वेण्यै नमः ।
ॐ यमुनायै नमः ।
ॐ नर्मदायै नमः ।
ॐ समुद्रवसनावासायै नमः ।
ॐ ब्रह्माण्डश्रेणिमेखलायै नमः ।
ॐ पञ्चवक्त्रायै नमः ।
ॐ दशभुजायै नमः ।
ॐ शुद्धस्फटिकसन्निभायै नमः ॥१९०॥

ॐ रक्तायै नमः ।
ॐ कृष्णायै नमः ।
ॐ सितायै नमः ।
ॐ पीतायै नमः ।
ॐ सर्ववर्णायै नमः ।
ॐ निरीश्वर्यै नमः ।
ॐ कालिकायै नमः ।
ॐ चक्रिकायै नमः ।
ॐ देव्यै नमः ।
ॐ सत्यायै नमः ॥२००॥

ॐ बटुकायै नमः ।
ॐ स्थितायै नमः ।
ॐ तरुण्यै नमः ।
ॐ वारुण्यै नमः ।
ॐ नार्यै नमः ।
ॐ ज्येष्ठादेव्यै नमः ।
ॐ सुरेश्वर्यै नमः ।
ॐ विश्वम्भरायै नमः ।
ॐ धरायै नमः ।
ॐ कर्त्र्यै नमः ॥२१०॥

ॐ गलार्गलविभञ्जन्यै नमः ।
ॐ सन्ध्यायै नमः ।
ॐ रात्र्यै नमः ।
ॐ दिवायै नमः ।
ॐ ज्योत्स्नायै नमः ।
ॐ कलायै नमः ।
ॐ काष्ठायै नमः ।
ॐ निमेषिकायै नमः ।
ॐ उर्व्यै नमः ।
ॐ कात्यायन्यै नमः ॥२२०॥


ॐ शुभ्रायै नमः ।
ॐ संसारार्णवतारिण्यै नमः ।
ॐ कपिलायै नमः ।
ॐ कीलिकायै नमः ।
ॐ अशोकायै नमः ।
ॐ मल्लिकानवमल्लिकायै नमः ।
ॐ नन्दिकायै नमः ।
ॐ शान्तायै नमः ।
ॐ भञ्जिकायै नमः ।
ॐ भयभञ्जिकायै नमः ॥२३०॥

Friday best remediesfor money

ॐ कौशिक्यै नमः ।
ॐ वैदिक्यै नमः ।
ॐ गौर्यै नमः ।
ॐ रूपाधिकायै नमः ।
ॐ अतिभासे नमः ।
ॐ दिग्वस्त्रायै नमः ।
ॐ नववस्त्रायै नमः ।
ॐ कन्यकायै नमः ।
ॐ कमलोद्भवायै नमः ।
ॐ श्रीसौम्यलक्षणायै नमः ॥२४०॥

ॐ अतीतदुर्गायै नमः ।
ॐ सूत्रप्रबोधिकायै नमः ।
ॐ श्रद्धायै नमः ।
ॐ मेधायै नमः ।
ॐ कृतये नमः ।
ॐ प्रज्ञायै नमः ।
ॐ धारणायै नमः ।
ॐ कान्तये नमः ।
ॐ श्रुतये नमः ।
ॐ स्मृतये नमः ॥२५०॥

ॐ धृतये नमः ।
ॐ धन्यायै नमः ।
ॐ भूतये नमः ।
ॐ इष्ट्यै नमः ।
ॐ मनीषिण्यै नमः ।
ॐ विरक्त्यै नमः ।
ॐ व्यापिन्यै नमः ।
ॐ मायायै नमः ।
ॐ सर्वमायाप्रभञ्जन्यै नमः ।
ॐ माहेन्द्र्यै नमः ॥२६०॥


ॐ मन्त्रिण्यै नमः ।
ॐ सिंह्यै नमः ।
ॐ इन्द्रजालरूपिण्यै नमः ।
ॐ अवस्थात्रयनिर्मुक्तायै नमः ।
ॐ गुणत्रयविवर्जितायै नमः ।
ॐ योगीध्यानान्तगम्यायै नमः ।
ॐ योगध्यानपरायणायै नमः ।
ॐ त्रयीशिखाविशेषज्ञायै नमः ।
ॐ वेदान्तज्ञानरुपिण्यै नमः ।
ॐ भारत्यै नमः ॥२७०॥

ॐ कमलायै नमः ।
ॐ भाषायै नमः ।
ॐ पद्मायै नमः ।
ॐ पद्मवत्यै नमः ।
ॐ कृतये नमः ।
ॐ गौतम्यै नमः ।
ॐ गोमत्यै नमः ।
ॐ गौर्यै नमः ।
ॐ ईशानायै नमः ।
ॐ हंसवाहिन्यै नमः ॥२८०॥

ॐ नारायण्यै नमः ।
ॐ प्रभाधारायै नमः ।
ॐ जान्हव्यै नमः ।
ॐ शङ्करात्मजायै नमः ।
ॐ चित्रघण्टायै नमः ।
ॐ सुनन्दायै नमः ।
ॐ श्रियै नमः ।
ॐ मानव्यै नमः ।
ॐ मनुसम्भवायै नमः ।
ॐ स्तम्भिन्यै नमः ॥२९०॥

ॐ क्षोभिण्यै नमः ।
ॐ मार्यै नमः ।
ॐ भ्रामिण्यै नमः ।
ॐ शत्रुमारिण्यै नमः ।
ॐ मोहिन्यै नमः ।
ॐ द्वेषिण्यै नमः ।
ॐ वीरायै नमः ।
ॐ अघोरायै नमः ।
ॐ रुद्ररूपिण्यै नमः ।
ॐ रुद्रैकादशिन्यै नमः ॥३००॥


ॐ पुण्यायै नमः ।
ॐ कल्याण्यै नमः ।
ॐ लाभकारिण्यै नमः ।
ॐ देवदुर्गायै नमः ।
ॐ महादुर्गायै नमः ।
ॐ स्वप्नदुर्गायै नमः ।
ॐ अष्टभैरव्यै नमः ।
ॐ सूर्यचन्द्राग्निनेत्रायै नमः ।
ॐ ग्रहनक्षत्ररूपिण्यै नमः ।
ॐ बिन्दुनादकलातीत-
बिन्दुनादकलात्मिकायै नमः ॥३१०॥

ॐ दशवायुजयोंकारायै नमः ।
ॐ कलाषोडशसंयुतायै नमः ।
ॐ काश्यप्यै नमः ।
ॐ कमलायै नमः ।
ॐ नादचक्रनिवासिन्यै नमः ।
ॐ मृडाधारायै नमः ।
ॐ स्थिरायै नमः ।
ॐ गुह्यायै नमः ।
ॐ चक्ररूपिण्यै नमः ।
ॐ अविद्यायै नमः ॥३२०॥

ॐ शार्वर्यै नमः ।
ॐ भुञ्जायै नमः ।
ॐ जम्भासुरनिबर्हिण्यै नमः ।
ॐ श्रीकायायै नमः ।
ॐ श्रीकलायै नमः ।
ॐ शुभ्रायै नमः ।
ॐ कर्मनिर्मूलकारिण्यै नमः ।
ॐ आदिलक्ष्म्यै नमः ।
ॐ गुणाधारायै नमः ।
ॐ पञ्चब्रह्मात्मिकायै नमः ॥३३०॥

ॐ परायै नमः ।
ॐ श्रुतये नमः ।
ॐ ब्रह्ममुखावासायै नमः ।
ॐ सर्वसम्पत्तिरूपिण्यै नमः ।
ॐ मृतसंजीविन्यै नमः ।
ॐ मैत्र्यै नमः ।
ॐ कामिन्यै नमः ।
ॐ कामवर्जितायै नमः ।
ॐ निर्वाणमार्गदायै नमः ।
ॐ हंसिन्यै नमः ॥३४०॥


ॐ काशिकायै नमः ।
ॐ क्षमायै नमः ।
ॐ सपर्यायै नमः ।
ॐ गुणिन्यै नमः ।
ॐ भिन्नायै नमः ।
ॐ निर्गुणायै नमः ।
ॐ अखण्डितायै नमः ।
ॐ शुभायै नमः ।
ॐ स्वामिन्यै नमः ।
ॐ वेदिन्यै नमः ॥३५०॥

ॐ शक्यायै नमः ।
ॐ शाम्बर्यै नमः ।
ॐ चक्रधारिण्यै नमः ।
ॐ दण्डिन्यै नमः ।
ॐ मुण्डिन्यै नमः ।
ॐ व्याघ्र्यै नमः ।
ॐ शिखिन्यै नमः ।
ॐ सोमहन्तये नमः ।
ॐ चिन्तामणिचिदानन्दायै नमः ।
ॐ पञ्चबाणाग्रबोधिन्यै नमः ॥३६०॥

ॐ बाणश्रेणये नमः ।
ॐ सहस्राक्ष्यै नमः ।
ॐ सहस्रभुजपादुकायै नमः ।
ॐ सन्ध्याबलायै नमः ।
ॐ त्रिसन्ध्यायै नमः ।
ॐ ब्रह्माण्डमणिभूषणायै नमः ।
ॐ वासव्यै नमः ।
ॐ वारुणीसेनायै नमः ।
ॐ कुलिकायै नमः ।
ॐ मन्त्ररञ्जिन्यै नमः ॥३७०॥

ॐ जितप्राणस्वरूपायै नमः ।
ॐ कान्तायै नमः ।
ॐ काम्यवरप्रदायै नमः ।
ॐ मन्त्रब्राह्मणविद्यार्थायै नमः ।
ॐ नादरुपायै नमः ।
ॐ हविष्मत्यै नमः ।
ॐ आथर्वण्यै नमः ।
ॐ श‍ृतये नमः ।
ॐ शून्यायै नमः ।
ॐ कल्पनावर्जितायै नमः ॥३८०॥

ॐ सत्यै नमः ।
ॐ सत्ताजातये नमः ।
ॐ प्रमायै नमः ।
ॐ मेयायै नमः ।
ॐ अप्रमितये नमः ।
ॐ प्राणदायै नमः ।
ॐ गतये नमः ।
ॐ अपर्णायै नमः ।
ॐ पञ्चवर्णायै नमः ।
ॐ सर्वदायै नमः ॥३९०॥

ॐ भुवनेश्वर्यै नमः ।
ॐ त्रैलोक्यमोहिन्यै नमः ।
ॐ विद्यायै नमः ।
ॐ सर्वधर्त्र्यै नमः ।
ॐ क्षराक्षरायै नमः ।
ॐ हिरण्यवर्णायै नमः ।
ॐ हरिण्यै नमः ।
ॐ सर्वोपद्रवनाशिन्यै नमः ।
ॐ कैवल्यपदवीरेखायै नमः ।
ॐ सूर्यमण्डलसंस्थितायै नमः ॥४००॥

ॐ सोममण्डलमध्यस्थायै नमः ।
ॐ वह्निमण्डलसंस्थितायै नमः ।
ॐ वायुमण्डलमध्यस्थायै नमः ।
ॐ व्योममण्डलसंस्थितायै नमः ।
ॐ चक्रिकायै नमः ।
ॐ चक्रमध्यस्थायै नमः ।
ॐ चक्रमार्गप्रवर्तिन्यै नमः ।
ॐ कोकिलाकुलायै नमः ।
ॐ चक्रेशायै नमः ।
ॐ पक्षतये नमः ॥४१०॥

ॐ पङ्क्तिपावनायै नमः ।
ॐ सर्वसिद्धान्तमार्गस्थायै नमः ।
ॐ षड्वर्णायै नमः ।
ॐ वरवर्जितायै नमः ।
ॐ शतरुद्रहरायै नमः ।
ॐ हन्त्र्यै नमः ।
ॐ सर्वसंहारकारिण्यै नमः ।
ॐ पुरुषायै नमः ।
ॐ पौरुष्यै नमः ।
ॐ तुष्टये नमः ॥४२०॥

ॐ सर्वतन्त्रप्रसूतिकायै नमः ।
ॐ अर्धनारिश्वर्यै नमः ।
ॐ सर्वविद्याप्रदायिन्यै नमः ।
ॐ भार्गव्यै नमः ।
ॐ याजुषविद्यायै नमः ।
ॐ सर्वोपनिषदास्थितायै नमः ।
ॐ व्योमकेशायै नमः ।
ॐ अखिलप्राणायै नमः ।
ॐ पञ्चकोशविलक्षणायै नमः ।
ॐ पञ्चकोशात्मिकायै नमः ॥४३०॥

ॐ प्रतिचे नमः ।
ॐ पञ्चब्रह्मात्मिकायै नमः ।
ॐ शिवायै नमः ।
ॐ जगते नमः ।
ॐ जराजनित्र्यै नमः ।
ॐ पञ्चकर्मप्रसूतिकायै नमः ।
ॐ वाग्देव्यै नमः ।
ॐ आभरणाकारायै नमः ।
ॐ सर्वकाम्यस्थितायै नमः ।
ॐ स्थितये नमः ॥४४०॥

ॐ अष्टादशचतुःषष्टि-
पीठिकाविद्ययायुतायै नमः ।
ॐ कालिकायै नमः ।
ॐ कर्षण्यै नमः ।
ॐ श्यामायै नमः ।
ॐ यक्षिण्यै नमः ।
ॐ किन्नरेश्वर्यै नमः ।
ॐ केतक्यै नमः ।
ॐ मल्लिकायै नमः ।
ॐ अशोकायै नमः ।
ॐ वाराह्यै नमः ॥४५०॥

ॐ धरण्यै नमः ।
ॐ ध्रुवायै नमः ।
ॐ नारसिंह्यै नमः ।
ॐ महोग्रास्यायै नमः ।
ॐ भक्तानामार्तिनाशिन्यै नमः ।
ॐ अन्तर्बलायै नमः ।
ॐ स्थिरायै नमः ।
ॐ लक्ष्म्यै नमः ।
ॐ जरामरणवर्जितायै नमः ।
ॐ श्रीरञ्जितायै नमः ॥४६०॥

ॐ महाकायायै नमः ।
ॐ सोमसूर्याग्निलोचनायै नमः ।
ॐ आदितये नमः ।
ॐ देवमात्रे नमः ।
ॐ अष्टपुत्रायै नमः ।
ॐ अष्टयोगिन्यै नमः ।
ॐ अष्टप्रकृत्यै नमः ।
ॐ अष्टाष्टविभ्राजद्विकृताकृतये नमः ।
ॐ दुर्भिक्षध्वंसिन्यै नमः ।
ॐ सीतायै नमः ॥४७०॥

ॐ सत्यायै नमः ।
ॐ रुक्मिण्यै नमः ।
ॐ ख्यातिजायै नमः ।
ॐ भार्गव्यै नमः ।
ॐ देवयोन्यै नमः ।
ॐ तपस्विन्यै नमः ।
ॐ शाकम्भर्यै नमः ।
ॐ महाशोणायै नमः ।
ॐ गरुडोपरिसंस्थितायै नमः ।
ॐ सिंहगायै नमः ॥४८०॥

ॐ व्याघ्रगायै नमः ।
ॐ वायुगायै नमः ।
ॐ महाद्रिगायै नमः ।
ॐ अकारादिक्षकारान्तसर्वविद्याधि-
देवतायै नमः ।
ॐ मंत्रव्याख्याननिपुणायै नमः ।
ॐ ज्योतिशास्त्रैकलोचनायै नमः ।
ॐ इडापिङ्गलिकायै नमः ।
ॐ मध्यसुषुम्नायै नमः ।
ॐ ग्रन्थिभेदिन्यै नमः ।
ॐ कालचक्राश्रयोपेतायै नमः ॥४९०॥

ॐ कालचक्रस्वरूपिण्यै नमः ।
ॐ वैशाराद्यै नमः ।
ॐ मतिश्रेष्ठायै नमः ।
ॐ वरिष्ठायै नमः ।
ॐ सर्वदीपिकायै नमः ।
ॐ वैनायक्यै नमः ।
ॐ वरारोहायै नमः ।
ॐ श्रोणिवेलायै नमः ।
ॐ बहिर्वलायै नमः ।
ॐ जम्भिन्यै नमः ॥५००॥

ॐ जृभिण्यै नमः ।
ॐ जृम्भकारिण्यै नमः ।
ॐ गणकारिकायै नमः ।
ॐ शरण्यै नमः ।
ॐ चक्रिकायै नमः ।
ॐ अनन्तायै नमः ।
ॐ सर्वव्याधिचिकित्सकाये नमः ।
ॐ देवक्यै नमः ।
ॐ देवसङ्काशायै नमः ।
ॐ वारिधये नमः ॥५१०॥

Friday best remediesfor money

Share this story