×

रविवार के दिन करें ये उपाय, आर्थिक तंगी से हमेशा के लिए मिलेगा छुटकारा

 

ज्योतिष न्यूज़ डेस्क: हर कोई धनवान बनने का सपना देखता है इसके लिए लोग कड़ी मेहनत और प्रयास भी करते है। लेकिन फिर भी अगर धन की प्राप्ति नहीं होती है और आर्थिक तंगी का सामना करना पड़ता है तो ऐसे में व्यक्ति निराश और परेशान हो जाता है। अगर आप भी धन की कमी से जूझ रहे है और इससे छुटकारा पाना चाहते है तो ऐसे में आप रविवार के दिन श्री आदित्यह्रदय स्तोत्र का संपूर्ण पाठ करें मान्यता है कि इससे आर्थिक तंगी से हमेशा के लिए छुटकारा मिल जाता है। 

श्री आदित्यह्रदय स्तोत्र—

॥ सूर्यपूजन ॥
ॐ अस्य आदित्यह्रदय स्तोत्रस्यागस्त्यऋषिरनुष्टुप्छन्दः आदित्यह्रदयभूतो भगवान्
ब्रह्मा देवता निरस्ताशेषविघ्नतया ब्रह्माविद्यासिद्धौ सर्वत्र जयसिद्धौ च विनियोगः ।
असे म्हणून श्रीआदित्यह्रदय स्तोत्र पठण करावे
ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।
रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥१॥
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।
उपगम्याब्रवीद्राममगस्तो भगवांस्तदा ॥२॥
राम राम महाबाहो श्रुणु गुह्यं सनातनम् ।
येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥३॥
आदित्यह्रदयं पुण्यं सर्वशत्रु विनाशनम् ।
जयावहं जपं नित्यमक्षयं परमं शिवम् ॥४॥
सर्वमङ्गलमाङ्गल्यं सर्वपापप्रणाशनम् ।
चिन्ताशोकप्रशमनमा युर्वर्धन मुत्तमम् ॥५॥
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।
पूजयस्व विवस्वन्त भास्करं भुवनेश्वरम् ॥६॥
सर्वदेवात्मको ह्रेष तेजस्वी रश्मिभावनः ।
एष देवासुरगणॉंल्लोकान् पाति गभस्तिभिः ॥७॥
एष ब्रहमाच विष्णुश्च शिवः स्कन्दः प्रजापतिः ।
महेन्द्रो धनदः कालो यमः सोमो ह्यपाम्पतिः ॥८॥
पितरो वसवः साध्या अश्विनौ मरुतो मनुः ।
वायुर्वह्निः प्रजाः प्राण ऋतुकर्ता प्रभाकरः ॥९॥


आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान् ।
सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥१०॥
हरिदश्व सहस्त्रार्चिः सप्तसप्तिर्मरीचिमान् ।
निमिरोन्मथनः शम्भुस्त्वष्टा मार्तण्डकोंऽशुमान ॥११॥
हिरण्यगर्भः शिशिरस्तपनोऽहस्करो रविः ।
अग्निगर्भोऽदितेः पुत्रः शङगः शिशिरनाशनः ॥१२॥
व्योमनाथस्तमोभेदी ऋग्यजुःसाम पारगः ।
घनवृष्टिरपां मित्रो विन्ध्यवीथीप्लवङ्गमः ॥१३॥
आतपी मण्डली मृत्युः पिङगलः सर्वतापनः ।
कविर्विश्वो महातेजा रक्तः सर्वभवोभ्दवः ॥१४॥
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।
तेजसामपि तेजस्वी द्वादशात्मन् नमोऽस्तु ते ॥१५॥
नमः पूर्वाय गिरचे पश्चिमायाद्रये नमः ।
ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥१६॥
जयाय जयभद्राय हर्यश्वाय नमो नमः ।
नमो नमः सहस्त्रांशो आदित्याय नमो नमः ॥१७॥
नम उग्राय वीराय सारङगाय नमो नमः ।
नमः पद्मप्रबोधाय प्रचण्डाय नमोऽस्तु ते ॥१८॥
ब्रह्मेशानाच्युतेशाय सूरायादित्यवर्चसे ।


भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ॥१९॥
तमोघ्याय हिमघ्यान शत्रुघ्नायमितात्मने ।
कृतघ्नाय देवाय ज्योतिषां पतये नमः ॥२०॥
तप्त चामीकराभाय हरये विश्वकर्मणे ।
नमस्तमोऽभिनिघ्नाय रुचये लोकसाक्षिणे ॥२१॥
नाशयत्येष वै भूतं तमेव सृजति प्रभुः ।
पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥२२॥
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।
एष चैवाग्निहोत्रं च फलं चैवाग्नि होत्रिणाम् ॥२३॥
देवाश्य क्रतवश्चैव क्रतूनां फलमेव च ।
यानि कृत्यानि लोकेषु सर्वेषु परमप्रभुः ॥२४॥
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।
कीर्तयन पुरुषः कश्चिन्नावसीदति राघव ॥२५॥
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।
एतत्त्रिगुणितं जप्त्वा युध्देषु विजयिष्यसि ॥२६॥
अस्मिन् क्षणे महाबाहो रावणं त्वं जहिष्यसि ।
एवमुक्त्वा ततोऽगस्त्यो जगाम स यथागतम् ॥२७॥
एतुच्छ्रत्वा महातेजा नष्टशोकोऽभवत् तदा ।
धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥२८॥
आदित्यं प्रेक्ष्य जप्त्वेदं परं हर्षमवाप्तवान् ।
त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥२९॥
रावणं प्रेक्ष्यं हृष्टात्मा जयार्थ समुपागमत् ।
सर्वयत्नेन महता वृतस्तस्य वधेऽभवत् ॥३०॥
अथ रविरवदन्निरीक्ष्य रामं मुदितमनाः परमं प्रहृष्यमाणः ।
निशिचरपति संक्षयं विदित्वा सुरगणमध्यगतो वचस्त्वरेति ॥३१॥
॥श्रीवाल्मीकीयेरामायणे युद्धकाण्डे अगस्त्यप्रोक्तमादित्यहृदयस्तोत्रं संपूर्णम् ॥