Samachar Nama
×

बसंत पंचमी के दिन कर लें ये एक काम, विद्या की देवी का मिलेगा आशीर्वाद

Basant panchami 2023 do these upay on basant panchami

ज्योतिष न्यूज़ डेस्क: हिंदू धर्म में कई सारे पर्व त्योहार मनाए जाते है और सभी का अपना महत्व होता है वही बसंत पंचमी का पर्व देवी मां सरस्वती को समर्पित किया गया है इस दिन भक्त देवी मां की विधिवत पूजा आराधना करते है इस साल बसंत पंचमी का पर्व 26 जनवरी को मनाया जाएगा।

Basant panchami 2023 do these upay on basant panchami

शास्त्रों में माता सरस्वती को ज्ञान, विद्या, काल, गीत संगीत की देवी कहा गया है मान्यता है कि जिस पर देवी मां की कृपा होती है उसे अपने जीवन में खूब तरक्की मिलती है ऐसे में अगर आप देवी मां की कृपा चाहते है तो बसंत पंचमी के दिन बुद्धि स्तोत्र का संपूर्ण पाठ जरूर करें इसका पाठ करने से देवी मां प्रसन्न हो कर अपनी कृपा बरसाती है। 

Basant panchami 2023 do these upay on basant panchami

श्री बुद्धि स्तोत्र—

याज्ञवल्क्य उवाच
कृपां कुरु जगन्मातर्मामेवं हततेजसम् ।
गुरुशापात्स्मृतिभ्रष्टं विद्दाहीनं च दुःखितम् ॥ १ ॥
ज्ञानं देहि स्मृतिं विद्दां शक्तिं शिष्यप्रबोधिनीम् ।
ग्रंथकर्तृत्वशक्तिं च सुशिष्यं सुप्रतिष्ठितम् ॥ २ ॥
प्रतिभां सतसभायां च विचार क्षमतां शुभाम् ।
लुप्तं सर्वं दैवयोगान्नवीभूतं पुनः कुरु ॥ ३ ॥
यथांकुरं भस्मनि च करोति देवता पुनः ।
ब्रह्मस्वरुपा परमा ज्योतीरुपा सनातनी ॥ ४ ॥
सर्व विद्दाधिदेवी या तस्यै वाण्यै नमोनमः ।
विसर्गबिंदुमात्रासु यदधिष्ठानमेव च ॥ ५ ॥
तदधिष्ठात्री या देवी तस्यै नित्यै नमोनमः ।
व्याख्यास्वरुपा सा देवी व्याख्याधिष्ठातृरुपिणी ॥ ६ ॥
यया विनाप्रसंख्यावान संख्यां कर्तुं न शक्यते ।
कालसंख्यारुपा या तस्यै देव्यै नमोनमः ॥ ७ ॥
भ्रमसिद्धान्तरुपा या तस्यै देव्यै नमोनमः ।
स्मृतिशक्ति ज्ञानशक्ति बुद्धिशक्ति स्वरुपिणी ॥ ८ ॥
प्रतिभा कल्पनाशक्तिर्या च तस्यै नमोनमः ।
सनत्कुमारो ब्रह्माणं ज्ञानं पप्रच्छ यत्र वै ॥ ९ ॥
बभूव मूकवन्सोपि सिद्धान्तं कर्तुमक्षमः ।
तदा जगाम भगवानात्मा श्रीकृष्ण ईश्र्वरः ॥ १० ॥
उवाच स च तां स्तौहि वाणिमिष्टां प्रजापते ।
स च तुष्टाव तां ब्रह्मा चाज्ञया परमात्मनः ॥ ११ ॥
चकार तत्प्रसादेन तदा सिद्धान्तमुत्तमम् ।

Basant panchami 2023 do these upay on basant panchami
यदाप्यनंतं पप्रच्छ ज्ञानमेकं वसुंधरा ॥ १२ ॥
बभूव मूकवत्सोपि सिद्धान्तं कर्तुमक्षमः ।
तदा तां च तुष्टाव संत्रस्त कश्यपाज्ञया ॥ १३ ॥
ततश्र्चकार सिद्धान्तं निर्मलं भ्रमभंजनम् ।
व्यासः पुराणसूत्रं च पप्रच्छ वाल्मीकिं यदा ॥ १४ ॥
मौनीभूतश्र्च सस्मार तामेव जगदंबिकाम् ।
तदा चकार सिद्धान्तं तद्वरेण मुनीश्र्वरः ॥ १५ ॥
संप्राप्य निर्मलं ज्ञानं भ्रमांधध्वंसदीपकम् ।
पुराणसूत्रं श्रुत्वा च व्यासः कृष्णकलोद् भवः ॥ १६ ॥
तां शिवां वेद दध्यौ च शतवर्षं च पुष्करे ।
तदा त्वतो वरं प्राप्य सत्कवींद्रो बभूव ह ॥ १७ ॥
तदा वेदविभागं च पुराणं च चकार सः ।
यदा महेन्द्रः पप्रच्छ तत्वज्ञानं सदाशिवम् ॥ १८ ॥
क्षणं तामेव संचिंत्य तस्मै ज्ञानं ददौ विभुः ।
पप्रच्छ शब्दशास्त्रं च महेंद्रश्च बृहस्पतिम् ॥ १९ ॥
दिव्यं वर्षसहस्रं च सा त्वां दध्यौ च पुष्करे ।
तदा त्वत्तो वरं प्राप्य दिव्यंवर्षसहस्रकम् ॥ २० ॥
उवाच शब्दशास्त्रं च तदर्थं च सुरेश्र्वरम् ।
अध्यापिताश्च ये शिष्या यैरधीतं मुनीश्वरैः ॥ २१ ॥
ते च तां परिसंचिंत्य प्रवर्तते सुरेश्वरीम् ।
त्वं संस्तुता पूजिता च मुनीद्रैर्मुनिमानवैः ॥ २२ ॥
दैत्येंद्रैश्चसुरैश्र्चापि ब्रह्मविष्णुशिवादिभिः ।
जडीभूतः सहस्रास्यः पंचवक्त्रश्चतुर्मुखः ॥ २३ ॥
यां स्तौतुं किमहं स्तौमि तामेकास्येन मानव: ।
इत्युक्त्वा याज्ञवल्क्यच भक्तिनम्रात्मकंधरः ॥ २४ ॥
प्रणनाम निराहारो रुरोद च मुहुर्मुहुः ।
ज्योतीरुपा महामाया तेन दृष्टाप्युवाच तम् ॥ २५ ॥
सुकवींद्रो भवेत्युक्वा वैकुंठं जगाम हे ।
याज्ञवल्क्यकृतं वाणीस्तोत्रमेतस्तु यः पठेत् ॥ २६ ॥
सुकवींद्रो महावाग्मी बृहस्पतिसमो भवेत् ।
महामूर्खश्च दुर्बुद्धिर्वर्षमेकं यदा पठेत् ।
स पंडितश्च मेघावी सुकवींद्रो भवेद् ध्रुवम् ॥ २७ ॥ ॥
॥ इति श्रीयाज्ञवल्क्य विरचितं बुद्धिस्तोत्रम् संपूर्णम् ॥

Basant panchami 2023 do these upay on basant panchami

Share this story